_id
stringlengths 3
8
| text
stringlengths 9
2.37k
|
---|---|
52865014 | जेम्स् लुईसः (१८३२ - ११ जुलाई १९१४) लुइजियानायाः सैनिकः राजनेता च आसीत् । सः अमेरिकन गृहयुद्धकाले कन्फेडरेटिस् दलस्य भापयानस्य परिचालकत्वेन कार्यम् अपरम् न्यौ अर्लियन्स् नगरम् आगतः तत्र सः प्रथमं लुइसियाना स्वयंसेवक-देशीय-रक्षक-दलस्य संस्थापनं कर्तुम् आरब्धवान्, सः कम्पनी के-स् य कप्तानः अभवत् १८६४ पर्यन्तं च सेवाम् अकरोत् । युद्धानन्तरं सः लुयियान् राजनि० तथा न्यू अर्लियन्स् राजनि० मध्ये विशेषेण हिंसकसमये राजनैतिकदृष्ट्या सक्रियः अभवत् । पुनर्निर्माणकाले लुईसः स्कुलानां कृते धनं उत्कर्षेण फ्रीडमन्स् ब्यूरोः कृते कार्यम् अकरोत् । ततः सः अल्पकालपर्यन्तं राजनिमित्तं पुनर्विचारितः जातः। सः न्यू अर्लियन्स् महानगरीय-पुलिस-सेनायां प्रवेशं कृतवान्, किन्तु अधिकं राजनैतिक-प्रयत्नं कृत्वा १८७२ तमे वर्षे सः त्यक्तवान् । लुईसः न्यू ऑरलियन्स् रिपब्लिकन पार्टीयाः नेता अभवत् । १९७०, १८८०, १८९०, १९०० यावत् सः राज्य-संघीय-स्तरीय-सत्तायां पदम् अकरोत् । प्रायः सः संयुक्तराज्यस्य वित्त विभागस्य अधीने आसीत् । सः गणतन्त्रस्य महान् सेनायाः, गृहयुद्धस्य ज्येष्ठसैनिकानां संगठनस्य च नेता आसीत् । |
52866534 | मार्क पान्निकः (जन्मः अगस्त् २८, १९५६, शिकागो, इलिनोइ, संयुक्तराज्यम्) एकः अमेरिकी संगीतकारः, बान्द्लीडरः तथा गीतकारः अस्ति । सः अंडरग्राउण्ड रक् समूहानां बोनमेन अफ् बारुम्बा (Bonemen of Barumba) तथा रेजरहाउस (Razorhouse) इति समूहानां अग्रणी आसीत् । |
52873624 | आङ्गुस विलियम्स् (जन्मः अगस्त-मासस्य २५, १९२७) इति पूर्वः कलेज-फुट्बल-खेलाडी, तम्पा-प्रदेशस्य प्रसिद्धः बीमा-कार्यकारी च अस्ति । १९४९ तमे वर्षे जर्जियायाः विरुद्धं विजयं प्राप्ते प्रथमं टचडाउनं विलियम्स्-सम्राट् डॉन ब्राउन-सम्राट् डोन ब्राउन-सम्राट् चक हन्सिन्गर-सम्राट् चक ब्राउन-सम्राट् चक ब्राउन-सम्राट् चक ब्राउन-सम्राट् चक ब्राउन-सम्राट् चक ब्राउन-सम्राट् चक ब्राउन-सम्राट् चक ब्राउन-सम्राट् चक ब्राउन-सम्राट् चक ब्राउन-सम्राट् चक ब्राउन-सम्राट् चक ब्राउन-सम्राट् चक ब्राउन-सम्राट् चक ब्राउन-सम्राट् चक ब्राउन-सम्राट् चक ब्राउन-सम्राट् चक ब्राउन-सम्राट् चक ब्राउन-सम्राट् चक ब्राउन-सम्राट् चक ब्राउन-सम्राट् चक ब्राउन-सम्राट् चक ब्राउन-सम्राट् चक ब्राउन-सम्राट् चक ब्राउन-सम्राट् चक ब्राउन-सम्राट् चक ब्राउन-सम्राट् चक ब्राउन-म ब्राउन-सम्राट् चक ब्राउन-म ब्राउन-म ब्राउन-म ब्राउन-म ब्राउन-म ब्राउन-म ब्राउन-म सः १९४९ तमे वर्षे मियामीयाः ७-६-परिहारात् टचडाउनस्य कृते पण्ट् प्रतिपादितवान् । एका सूत्रेण सः "१९४५-महायुद्धस्य गोलंदाजाः" इति कथितः। सः १९५० तमे वर्षे क्रीडादलस्य कप्तानः आसीत् । सः हिल्ल्स्बरोः उच्चविद्यालयस्य क्रीडाप्रसिद्धेः सभागृहे सदस्यः अस्ति । |
52877138 | चार्ल्स् सी. ब्राणस् च् मेल्मन स्कुल् ऑफ् पब्लिक् हेल्थ् इत्य् अध् यक्षः अस्ति । सः जनवरी १, २०१७ तमे वर्षे अस् य पदम् प्राप् तः । मेलमन स्कुलस्य प्रवेशात् पूर्वं सः पेन्सिलवेनिया विश्वविद्यालयस्य पेरेल्मन स्कुल ऑफ मेडिसिन-मण्डले अध्यापयति, विस्तृतं अनुसंधानं च करोति स्म । |
52882058 | केथरीन लङ्फोर्डः (जन्मः २९ अप्रैल १९९६) आस्ट्रेलियायाः अभिनेत्री अस्ति । सः २०१७ तमे वर्षे नेटफ्लिक्स-चित्रपटस्य "१३ कारणानि" नामके नाम्ना उपन्यासस्य आधारे "हन्ना बेकर" नाम्ना प्रसिद्धः अस्ति । |
52883440 | रोबिन टेरेसा लुईस (जन्मः १८ जुलै १९६३) एकः अमेरिकी राजनीतिज्ञः अस्ति, यः मेरिलान्ड् राज् यस्य प्रतिनिधि सभायां ४६-महाविधानसभाक्षेत्रस्य प्रतिनिधित्वं करोति । |
52901122 | डिप्लोराबाल् (DeploraBall) इति गोटीवी समूहस्य (GOTV group) MAGA3X द्वारा आयोजितः अनौपचारिकः उद्घाटनबाल् इवेंटः आसीत् । १९ जनवरी २०१७ तमस्य रात्रौ वाशिङ्गटन-प्रदेशस्य नेशनल प्रेस क्लब् (National Press Club) इत्यत्र आयोजितः, डोनाल्ड् ट्रम्पस्य विजयं तथा पदग्रहणस्य उत्सवम् । एतस्मिन् कार्यक्रमे अल्ट-राइट्-सदस्यैः सह सम्बद्धत्वेन विवादः उत्पद्यत, कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण सह कार्यक्रमेण कार्यक्रमेण सह कार्यक्रमेण कार्यक्रमेण सह कार्यक्रमेण कार्यक्रमेण सह कार्यक्रमेण कार्यक्रमेण कार्यक्रमेण सह कार्यक्रमेण कार्यक्रमेण कार्यक्रमेण सह कार्यक्रमेण कार्यक्रमेण कार्यक्रमेण कार्यक्रमेण कार्यक्रमेण कार्यक्रमेण कार्यक्रमेण कार्यक्रमेण कार्यक्रमेण कार्यक्रमेण कार्यक्रमेण कार्यक्रमे MAGA3X इवेंट् इत्यस्य अतिरिक्तम्, वाशिङ्गटन-डी.सी. च अन्यत्र च ट्रम्प समर्थकानां कृते अतिरिक्तं कार्यक्रमम् आयोजयितुं "डिप्लोराबाल्" नाम अपि प्रयुक्तम् अस्ति । हिलेरी क्लिन्टनस्य २०१६ राष्ट्रपतीयनिर्वाचनस्य अभियानस्य समये "दुर्भाग्यानां बास्केट" इति टिप्पणीयाः आधारः नाम एव। |
52916924 | २०१७ एनसीएए डिभिजन-१ पुरुषस् बास्केटबल प्रतियोगिताः पात्रताप्राप्तं दलम् |
52918078 | "हाईस्कूल लवर्" (अङ्ग्रेजीः High School Lover) २०१७ तमे वर्षे निर्मीतस्य अमेरिकन रोमान्टिक-थ्रिलर-चित्रस्य निर्देशकः जरेल् रोसालेसः आसीत् । अस्य चलचित्रस्य नायिकाः पौलिना सिङ्गर, फ्रांकोइस अरनौ, लाना कोण्डोर, टायलर अल्वारेस्, जूलिया जोन्स, जेम्स फ्रान्को च आसन् । २०१७ तमे वर्षे फेब्रवरी ४ दिनाङ्के लाइफटाइम् इति प्रसारणसंस्थाने अस्य प्रिमियरः अभवत् । |
52926150 | डिवाइड् (अङ्ग्रेजीः Divided) एकं अमेरिकी दूरदर्शनस्य क्रीडाचित्रं अस्ति, यं क्रीडाचित्रस्य जाल (GSN) प्रसारणं करोति । प्रत्येकं प्रकरणं चतुर्भिः प्रतिभागिभिः सह क्रीडति, तेषु च प्रश्नानां उत्तरं एकमतम् भवेत् । टीमस्य एकमतस्य प्राप्तिः अधिकं समयं लभते, प्रति प्रश्नं टीमः कमं धनं लभते। माइक रिचर्ड्सः सम्पाद्य उक्तः शृङ्खलायाः प्रिमियरः १९ जनवरी २०१७ तमे अभवत् । केचित् आलोचकानां मतम् आसीत् यत् अस्य नाम च समयः उचितः आसीत्, यतः तत्पूर्वं राष्ट्रपतिनिर्वाचनं अतिक्रान्तम् आसीत् । |
52928538 | द प्रोपेसी ऑफ डन्टे इत्यस्य रचना १८२१ तमे वर्षे प्रकाशितम् । १८१९ तमे वर्षे जूनमासस्य रावेणाने लिखितम् इदं ग्रन्थं लेखकः गुइचिओली-गणपत्नीम् समर्पितवान् । |
52935920 | इयान चेंगः (जन्मः २९ मार्च १९८४) एकः अमेरिकी कलाकारः अस्ति, यः जीवन् य सिमुलेशनस् य कृते प्रसिद्धः अस्ति, ये उत्परिवर्तनस्य च मानवीयव्यवहारस्य प्रकृतिं अन्वेषयन्ति । तस्य अनुकरणानि, सामान्यतया "आभासी पारिस्थितिक प्रणाली" इति ज्ञायन्ते, ननु प्रविधिनां चमत्कारानां विषये एव न, अपितु अराजक-अस्तित्वे सम्बन्धस्य साधनानां सम्भावितानां साधनानां विषये एव। तस्य कार्यम् अन्तराष्ट्रियरूपेण व्यापकरूपेण प्रदर्शितम् अस्ति, यथा मोमा पीएस१, व्हिटनी म्यूजियम अफ अमेरिकन आर्ट, हर्शहर्न् म्यूजियम, , , अन्य संस्थानैः सह । |
52938201 | हिक्की २०१६ तमे वर्षे अलेक्स ग्रॉसमन निर्देशितः अमेरिकी कार्यस्थले किशोरस्य हास्यचित्रपटः । अमेरिकादेशे २०१७ तमस्य वर्षस्य जनवरी मासस्य ६ दिनाङ्के अस्य चलचित्रस्य प्रदर्शनम् अभवत् । |
52940352 | USA-273 इत्यपि SBIRS-GEO 3 इति ख्यातः अमेरिकी सैन्यस्य उपग्रहः अस्ति । अयं एटलस् ५ रकेटस्य उपरि केप कानावेरलतः जनवरी २०१७ दिनाङ्के प्रक्षेपितः । |
52972941 | क्रिस्चियन हर्बर्ट "क्रिस्" हिन्जे (जन्मः ३० जून १९३८, हिलवर्सम) डच-देशस्य जज्ज् तथा न्यू एज-युगस्य बाणवादकः आसीत् । |
52997293 | द लाईनमेनः १९९१ तमे वर्षे वाशिङ्गटन-प्रदेशस्य एकः अमेरिकी वैकल्पिक-देश-समूहः आसीत् । समूहस्य वर्तमाने केविन रोयल जोन्सन (प्रमुख गायकः, ध्वनिक गिटार), जोनाथन ग्रेग (प्रमुख गायकः, गिटार, पेडल स्टील), बिल विलियम्स् (गिटार, गायकः), आन्तोएन सान्फूएन्टेस् (ड्रम), स्कोट मक्क्नाइट (बास, गायकः) च सम्मिलिताः सन्ति । २००१ तमे वर्षे विघटनं पूर्वं चत्वारः एल्बम् प्रकाशिताः । |
53013449 | फेम, फर्च्युन एण्ड रोमान्सः अमेरिकी दूरदर्शनस्य धारावाहिकः अस्ति, यं रब्बिन लीचः मट्ट लाउरः च प्रस्तोताः। |
53014888 | पर्सी जक्सनः रिक् रियोर्दनस्य "पर्सी जक्सन एंड द ओलम्पियन्स" शृङ्खलायाः शीर्षकवर्णः कथाकारश्च अस्ति । |
53033190 | मार्सेलः मेट्टल्सिफेनः बहु-पुरस्कारप्राप्तः निर्देशकः, छायाचित्रकारः, छायाचित्रकारः, निर्मातश्च अस्ति । सीरियः चिल्ड्रेन अन द फ्रन्टलाइन (२०१४), चिल्ड्रेन अन द फ्रन्टलाइनः द एस्केप (२०१६) इत्यादयः सीरिय-सैन्ययुद्धविषयाः तस्य चलचित्रानि समीक्षकाणां प्रशंसां च प्राप्तवन्तः । मेट्टल्सिफेनः BAFTA पुरस्काराणां द्वौ पुरस्काराः, Emmy पुरस्काराणां द्वौ पुरस्काराः च प्राप्तवान् । सः ८९ तमे अकादमी पुरस्कारायां निर्मातृः स्टीफेन एलिसः सह सर्वोत्कृष्ट वृत्तचित्र लघु विषयस्य श्रेणीयां अकादमी पुरस्कारस्य नामाङ्कितः अभवत् । |
53045256 | राइजअप सम्मेलनाम् प्रतिवर्षं काहिरे आयोजितं उद्यमीनां जालसंस्थायाः सूचनाप्रदानकार्यक्रमा अस्ति । "अस्मिन् क्षेत्रे उद्यमीनां एकं बृहत् सभा" इति वर्णितम् अस्ति। शिखरं त्रिदिवसीयं उद्यमिता-माराथनम् अस्ति । प्रथमं राइजअप शिखरं २०१३ तमे वर्षे आयोजितम् । |
53057158 | २०१७ सालस्य क्लेम्सन टाइगर्स फुटबल टिमः क्लेम्सन युनिवर्सिटी-मध्यम् २०१७ सालस्य एनसीएए डिभिजन-१ एफबीएस फुटबल सत्रे प्रतिनिधित्वं करोति । टाइगर्स् टीमस्य नेतृत्वं हेड कोचः डाबो स्विनियः करोति । सः २००८ तमे वर्षे सम्प्रवेशः कृत्वा नवमवर्षं तथा दशमवर्षं च क्रीडाम् आचरति । एस्लेस् मेमोरियल स्टेडियमः "डेथ वल्ली" इति च जानामि। एस्लेस् एट् लन्ट् कोस्ट् सम्मेलनाम् अटलांटिक डिभिजनम् अन्तर्गतम् क्रीडाम् करोति। |
53072973 | रावेणस्य राक्षसः सम्भवतः अपोक्रिफः, नवजागरणसमये राक्षसजन्मः आसीत्, तस्य १५१२ तमे वर्षे रावेणनगरस्य समीपे उद्भवः समकालीन-युरोपियान् पुस्तिकासु च व्यापकरूपेण प्रतिपादितः आसीत् । तस्मिन् समये अधिकः व्याख्या आसीत् यत् रावणस्य युद्धस्य परिणामस्य विषये पशोः पूर्वसूचना आसीत् । आधुनिकचिकित्सकानां मतानुसारं राक्षसः शिशुः आसीत्, यः जन्मतः कियत् प्रकारेण विकारयुक्तः आसीत् । |
53084608 | तस्मानियायाः समुद्रसमुदायस्य स्मारकः तस्मानियायाः त्रियबुन्ना-नगरस्य समुद्रसमुदायस्य एकं स्मारकं अस्ति । तस्मानियायाः समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य समुद्रसमुदायस्य १८०३ तमस्य वर्षस्य पश्चात् समुद्रसम्बद्धानां, मनोरञ्जनार्थं, वाणिज्यार्थं, व्यापारार्थं वा नौसेनायै नौकायां च गमयितानां प्रत्येकं समुद्रीयदुःखानां स्मारकस्थाने एकं स्मारकपत्रं विद्यत अस्ति । २०१७ तमस्य वर्षस्य फेब्रवरी मासस्य तथैव स्मारके ११६ दुर्घटनाः घटनाः सन्ति, येषु १४५० जनाः मृताः। |
53090057 | रोजालिनः रोमियो जूलियटे च नाटकस्य पात्रः अस्ति। |
53105215 | एस्क्लार्मोन्दे (Esclarmonde) इति १८८९ तमे वर्षे जूलस् मास्सेनेट् कृतम् एकं फ्रेन्च् ओपेरा नाटकम् । |
53126618 | स्कॉट ब्रदर्स ग्लोबलः अन्ताराष्ट्रियः मनोरञ्जनस्य उत्पादनस्य कम्पनी अस्ति, यं जोंथनस् तथा ड्रू स्कॉटस् इति भ्रातरः स्थापयन् । |
53130762 | राष्ट्रभक्तानां राष्ट्रीयदिनम् २०१७ राष्ट्रपतिना डोनाल्ड ट्रम्पेन प्रथमं राष्ट्रपतिना उद्घोषणा कृतम् । |
53147146 | स्टोकहोल्म् (अङ्ग्रेजीः Stockholm) एकं आगामी अमेरिकी अपराधस्य थ्रिलरचित्रं अस्ति, अस्य लेखनम्, निर्मिती च र्बर्ट् बुड्रौ निर्देशितवान् । नमो रपेस्, इथन हॉक्, मार्क स्ट्रॉन्ग, क्रिस्टोफर हेयर्दाल् च अस्य नाटके नाटयन्ति । |
53150487 | "नोटेड नेग्रो वुमनः हर् ट्र्यम्फ्स एण्ड एक्टिविटीज" (अङ्ग्रेजीः Noted Negro Women: Their Triumphs and Activities) इति पुस्तकम् १८९३ तमे वर्षे शिकागो-नगरस्य मोनरो अल्फियस मेजर्स-द्वारा सम्पादितम् आसीत् । मेजरस्-ग्रन्थाः प्रायः ३०० स्त्रियां जीवनं विरचितवन्तः, तेषां मध्ये एडोनिया लुईस, अमांडा स्मिथ, इडा बी. वेल्स्, सोजोर्नेर ट्रुथ् । मेजरस्-गणः १८९० तमे वर्षे टेक्सास-राज्यस्य वाको-नगरं गत्वा पुस्तकस्य संकलनं प्रारभत । सः आशां कृतवान् यत् कालेषु स्त्रियोः स्वार्थः, सर्वान् अफ्रिकी-अमेरिकानाम् मूल्यम् च प्रदर्शयिष्यति। पुस्तकस्य एकं महत्त्वपूर्णं अप्राप्तं नाम हैरियट टब्मन आसीत् । पुस्तकस्य समकालीनानां मनोवृत्तानां रूपं दातुं प्रयतितवान् इति इतिहासविद् मिल्टन सी. सेर्नेट् इत्यस्य अनुमानं कृतवान् यत् टबमेन सहितं पुस्तकं दासतायाः पीडायाः स्मरणं कर्तुं शक्नोति । |
53153134 | फ्रान्क एल. "डोक" केल्करः (९ दिसम्बरम् १९१३ - २३ मे २००३) एकः अमेरिकी फुटबलर आसीत् । सः १९३५-३७ यावत् वेस्टर्न रिजर्व् युनिवर्सिटी-स् य कृते कोलेज फुटबलम् क्रीडति स्म । सः उच्चविद्यालयं महाविद्यालयं च विचरन् ५४-वारं विना पराजयेन क्रीडन् । सः अफ़्रीकी-अमेरिकी आसीत्, अतः तस्य क्रीडा-जीवनं महाविद्यालयात् अनन्तरं समाप्तम् अभवत् यतः कोऽपि व्यावसायिक-क्रीडायाः क्रीडायाः रंग-अवरोधः न आसीत् । |
53159185 | इरान् देशस्य वर्तमानः राष्ट्रपतिः हसन रूहानीः फेब्रवरी २०१७ तमे वर्षे पुनः राष्ट्रपतिपदाय निर्वाचितः अभवत् । निर्वाचनः च तत्सम्बद्धानि घटनाः अन्तराष्ट्रियसामाजिकमाध्यमेन ध्यानाकर्षणानि प्राप्तवन्तः । २०१७ मे मासे मतदानात् अनन्तरं रुहानीः निर्णायकं विजयं प्राप्तवान्, गृहमन्त्री अब्दुलरेजा रहमणि फज्लीः ४१.३ मिलियनानां मतानां मध्ये रुहानीः २३.६ मिलियनानां मतानां प्राप्तिः कृतवान् इति उद्घोषयामास। इब्राहिम रायसी, रुहानीयाः निकटतमः प्रतिद्वन्द्वी १५.८ मिलियनानां मतानां प्राप्तवान् । |
53166204 | स्विंग् सफारी अथवा फ्लेम्मेबल चिल्ड्रेन इति नामकः आस्ट्रेलियायाः आगामी हास्य-नाटकचित्रचित्रस्य प्रधानं भूमिकं काइली मिनोग्, गाय् पीयर्स, राधा मिचेल् च अकरोत् । अस्य लेखनम् तथा निर्देशनं च स्टेफेन एलिटः कृतवान्, सः १९९४ तमे वर्षे रिलिजम् अभवत् । "स्विन्ग सफारी" इत्यस्य प्रकाशनं समाप्तम्। |
53192581 | २०१७-वर्षाणां ओक्लाहोमा सुन्नर्स् फुटबल टिमः ओक्लाहोमा-विश्वविद्यालये २०१७-वर्षाणां एनसीएए डिभिजन-१ एफबीएस फुटबल सत्रे, सोनर फुटबलस्य १२३-तम सत्रे प्रतिनिधित्वं करोति । लिङ्कन राइलीः २०१७ तमे वर्षे बॉब स्टूप्स्स्-ना सह निवृत्तः अभवत् । ते स्वगृहे गेयलोर्द् फॅमिली ओक्लाहोमा मेमोरियल स्टेडियमम् क्रीडन्ति । ते "बिग १२ कन्फ्रेन्स्" इत्यस्य संस्थापकाः सदस्याः सन्ति । |
53212039 | द वर्ल्ड् ऑफ अस् अस् अस् (अङ्ग्रेजीः The World of Us) दक्षिणकोरीयायाः २०१६ तमे वर्षे निर्मितस्य नाटकस्य निर्देशकः युन् गा-इयुन् । दक्षिणकोरीयादेशे १६ जून २०१६ तमे वर्षे अस्य चलचित्रस्य प्रदर्शनम् अभवत् । |
53229670 | " रोल दीप " (Hangul: 잘나가서 그래; RR: jalnagaseo geulae) दक्षिणकोरीयायाः गायिका तथा र्अप्पर-हिउनायाः र्अङ्गीकृतं गीतम् अस्ति । अस्य गीतस्य र्अङ्गीकरणं चार्वाधिकरणे "ए+" (२०१५) इत्यस्य शीर्षकगीतस्य रूपे प्रकाशितम् । अत्र दक्षिणकोरीयायाः र्अप्-गायकस्य जङ्ग इल्-हूनः अतिथिः आसीत् । सः २१ अगस्त २०१५ तमे वर्षे प्रक्षेपितः । |
53264634 | स्नोय रोड् (अङ्ग्रेजीः Snowy Road) इति दक्षिणकोरीयायाः २०१५ तमे वर्षे निर्मितस्य ऐतिहासिकस्य नाट्यचित्रस्य निर्देशकः ली ना-जोंगः आसीत् । |
53282423 | कोप्टोसिया बीथीनिसिस् (Coptosia bithynensis) इति च कुक्कुटासम्बन्धिः । अस्य वर्णनं १८८४ तमे वर्षे गाङ्ग्लबावर् इत्यनेन कृतम् आसीत् । इयं बुल्गारिया, तुर्किया, आर्मेनिया, सम्भवतः रोमानिया च् अपि विख्याता अस्ति । |
53285127 | कौडा बोले एलिसः (सिंहालीः "කවුද බොලේ ඇලිස්") २००० तमे वर्षे श्रीलङ्कायां निर्मितः हास्य-आचरणीयः चलचित्रः अस्ति । अस्य निर्देशनं सुनील सोमा पेरीसः कृतवान् । अत्र बान्दू समारासिंघे, दिल्हानी एकानायके, रवीन्द्र यासा, रेक्स कोडिप्पिली च मुख्यभूमिकाः अभवन् । संगीतकारः सोमपाल रत्नायकः। अयं सिंहली सिनेमायाः ९३३तमः श्रीलंकायाः चलचित्रः अस्ति । अयं हॉलीवुडस्य चलचित्रस्य श्रीमत् दुब्त्फायरस्य पुनर्निर्माणं कृतम् अस्ति । |
53290004 | "गुड टाइम्स्" इति अमेरिकी रक् बान्द् ऑल टाईम लोः स्वस्य सप्तमस्य स्टुडियो एल्बम् "लास्ट यंग रेनेगेड" (२०१७) -या कृते रचितं गीतम् । गायकः एलेक्स गस्कार्थः अस्य गीतस्य निर्माता एन्ड्रयू गोल्डस्टीनः डान् बुक् च सह-लेखकः आसीत् । अयं गीतः प्रथमतः ३१ मे २०१७ तमे वर्षे डिजिटल विक्रेत्याः कृते एल्बम् प्रकाशितायाः पूर्वं चतुर्थः च अन्तिमः प्रचारात्मक ट्रैकः आसीत् । "गुड टाइम्स्" "लास्ट यंग रेनेगेड्" इत्यस्य द्वितीया अधिकृतस्य एकलस्य रूपेण जून २०१७ तमे दिनाङ्के "फ्युल्डेड बाय रेमेन" इत्यस्य मार्गेण अमेरिकन प्रौढरडियोः प्रसारितम् । |
53292252 | रे जीन जोर्डन मन्टेग (जन्मः रे जोर्डन, जनवरी २१, १९३५) संयुक्त राज्य अमेरिकादेशस्य नौसेना अभियन्ता अस्ति । नौसेनायाः पोतम्। सा संयुक्तराज्यस्य नौसेनायां प्रथमः महिला कार्यक्रमप्रबन्धकः आसीत् । |
53298708 | विल्यम डिट्रिच फों वक्निट्झ, वाक्निट्झ वा वाक्निट्झ, २ अगस्त १७२८ परिवारस्य सम्पदायां न्यौ बोल्टेनहागेन-९ जनवरी १८०५ कास्स्स्ले) । सः आस्ट्रियायाः उत्तराधिकारयुद्धे सप्-वर्षयुद्धे च रथसेनायाः अधिकारीः भूत्वा प्रशियायाः सेनायां सेवाम् अकरोत् । तत्पश्चात् सः हेस्-कस्स्स्ल-देशस्य सेनापतिः वित्तमन्त्रिणः च अभवत् । |
53301199 | बाखम् चित्रकारगोटफ्रीड मारिया बाखम् च तस्य पत्नी हेडविगः च पुत्री आसीत् । सा ड्युसेल्दोर्फ़-नगरं जन्म गृहं च प्राप्तवती । १९२० तमे वर्षे बर्लिन-विश्वविद्यालयस्य कला-विद्यालये शिक्षिता। तस्य कार्यस्य शीघ्रमेव ध्यानं प्राप्तम् आसीत्, अतः सः स्वस्य शैलीः निर्बाधतया पालनं कर्तुं समर्थः अभवत् । शीघ्रमेव सा प्रथमं कार्यम् प्राप्तवती, अन्ततः ओट्टो फाल्केनबर्गः साम्प्रतं म्युनिख-मण्डले रंगमञ्चस्य दृश्यनिर्माणं कर्तुम् नीतः । १९४० तमे वर्षे सा कलाविद् गुन्थर बोमेरः (मृत्युः १९९२) सह विवाहं कृतवती । तत्वर्षस्य उत्तरार्धे तेषां कन्या जन्म प्राप्नोत् । तत्पश्चात् शीघ्रमेव राष्ट्रसमाजवादीनां द्वारा तेषां कार्यस्य निषेधः कृतः, वर्षान्तरे च तस्य कार्यस्य सार्वजनिकप्रदर्शनेषु प्रतिषेधः कृतः। |
53319111 | माइकल के. ओब्रायनः पिक्सर-चित्रगृहे दृश्यप्रभावकारः अस्ति । |
53321332 | १९ अगस्त १९१८ तमे वर्षे मैक्सस्टोक-नगरस्य विमान-अपघातः अभवत् । न । १४ एअरक्राफ्ट एक्सेप्टेन्स् पार्क्, हान्ड्ली पेज ओ/४००, रोयल एअर फोर्स् कासल ब्रोमविच एयरोड्रोम्-अन्तर्गतम् विमानम् अवतरत् । विमानः एकं परीक्षणप्रयात्रायां भागं गृहीत्वा, एकं डायनामो प्रकाशप्रणाली च परीक्षणं कृतवान् आसीत् । नार्थ वार्विक् शियर-प्रदेशस्य उत्तरतः विमानस्य विमानस्य नियंत्रणं गतः, सः मैक्स्टोक-प्रदेशस्य उत्तरतः विमानस्य विमानस्य विमानस्य सदस्यानां सप् तानां मृत्युः अभवत् । पाइलटौ केनडायाः लेफ्टिनेण्टः रोबर्ट एडवर्ड एन्ड्रयू मैकबेथः लेफ्टिनेण्टः फ्रेडरिक जेम्स् ब्रेवरी च आसन् । अन्यः दलः वायुयन्त्रकारः आसीत् । चार्ल्स् विलियम् ओफ्फोर्डः विद्युत्प्रवर्तकस्य प्रकाशप्रणालीयाः परीक्षणं कुर्वन् आसीत्, जे मे च तादृशप्रणालीयाः परीक्षणं कुर्वन् आसीत् । अल्बर्ट जे विन्रोः तथा एच सिम्न्स् च पाइलट्-निर्देशानुसारं युद्धभारं पूरयितुं निर्दिष्टाः आसन् । मैक्बेथः सिम्न्स् च मैक्स्टोक-महानगरे श्मशानं प्राप्तवन्तः । |
53334095 | डगलस डारिन् "डग" वाल्करः (जन्मः १७ नवम्बरम् १९८१) इटालियन्-अमेरिकन्-इण्टर्नेट-व्यक्तिः चलचित्रनिर्माता च अस्ति । सः इटालियन्-अमेरिकन्-इण्टर्नेट-व्यक्तिः च अस्ति । सः इटालियन्-अमेरिकन्-इण्टर्नेट-व्यक्तिः च अस्ति । सः इटालियन्-अमेरिकन्-इण्टर्नेट-चित्रनिर्माता च अस्ति । |
53338649 | स्कट वोल्स्लेगर (जन्मः १९८०) न्यूयॉर्क-नगरस्य एकः अमेरिकी संगीतकारः । |
53361879 | "महिलाविनादिनम्" इति नामकः आन्दोलनः मार्च-मासस्य ८ दिनाङ्के अन्ताराष्ट्रियमहिलादिना आयोजितः । द्वाविंशतिशतके महिलायाः मार्चः, अन्ताराष्ट्रियमहिलायाः हड्तालः च द्वयोः समूहयोः आयोजनेन उक्तः हड्तालः, डोनाल्ड् ट्रम्पस्य प्रशासनस्य नीतिनां विरोधार्थं महिलायाः कार्यम् न कर्त्तुं अनुरोधः कृतः। २०१६ तमस्य वर्षस्य नवम्बर् मासस्य ट्रम्पस्य निर्वाचने पूर्वम् अस्य योजना आरब्धवती । "महिला मार्च" इत्यनेन चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकारः चकार |
53402340 | अखिल-अमेरिकी दलः विशिष्ट-सत्रस्य सर्वोत्कृष्टं क्रीडा-अभियोजकं चकारः भवति । यद्यपि सम्मानिताः सामान्यतः एकस्य समूहस्य रूपे सह स्पर्धां न कुर्वन्ति, तथापि अमेरिकादेशस्य टीमस्पोर्ट्स-महाविद्यालयस्य सदस्यैः चयनितानां क्रीडालक्षणाः क्रीडालक्षणाः इति पदं प्रयुज्यते । १८८९ तमे वर्षे वाल्टर् क्याम्पेन प्रथमम् सर्व-अमेरिका-टोम् चयनम् कृतम् । २०१७-वर्षाणां एनसीएए पुरुषस् बास्केटबल सर्व-अमेरिकानां सूचीषु एसोसिएटिड प्रेस (एपी), युनायटेड स्टेट्स बास्केटबल राइटर्स एसोसिएशन (यूएसबीडब्लुए), स्पोर्टिङ्ग न्यूज (टीएसएन), नॅशनल एसोसिएशन ऑफ बास्केटबल कोचस् (एनएबीसी) च २०१६-१७ एनसीएए डिव्हिजन-१ पुरुषस् बास्केटबल सिजनस्य सर्व-अमेरिकानां सूची समाविष्टे अस्ति । सर्वे च्चयनकर्तारः कमतः प्रथमं द्वितीयं च्च-पुरुषं दलम् च्चयनं कुर्वन्ति । एनएबीसी, टीएसएन, एपी च तृतीय-समूहानि च्छिन्नन्ति, एपी अपि सम्मानजनक-उल्लेखानां सूचीं करोति। |
53408137 | ब्लेयर पी. ग्रब्ब् (अङ्ग्रेजीः Blair P. Grubb) इति अमेरिकी-देशीयाः वैद्यः, शोधकर्ता च वैज्ञानिकः, वर्तमानतः टोलेडो-विश्वविद्यालयस्य चिकित्साशास्त्रस्य तथा बालरोगविज्ञानस्य विशिष्ठः प्राध्यापकः अस्ति । सः सिन्कोपे (syncope) तथा स्वायत्त-संयन्त्रस्य विकारानां (विशेषतः Postural Tachycardia Syndrome) अध्ययनं कुर्वन् प्रसिद्धः अस्ति । |
53439809 | वेनोनियाः लिकोसिडाइ परिवारस्य मकानां एकं जातं वर्तते । अस्य वर्णनं प्रथमं १८९४ तमे वर्षे थोरेल् कृतवान् । २०१७ तमे वर्षे १६ प्रजातयः आसन् । |
53457783 | इयान हन्टर-रेन्डल (३ जनवरी १९३८ - १३ फरवरी १९९९) लण्डन-नगरस्य जन्म प्राप्तः आङ्ग्ल-भाषायाः ट्रम्पेट-वादकः आसीत् । |
53462330 | मत्सुदइरा तादायोशी (松平 忠吉, १८ अक्टोबर् १५८० - १ एप्रिल् १६०७) इयसुः तोकुगावायाः चातुर्थपुत्रः आसीत् । तस्य बाल्यकालस्य नाम फुकुमात्सुमुर (福松丸) आसीत् । यदा तस्य माता मृता तदा सः च तस्य भ्राता च चिया-महिलायाः दत्तकपुत्रः अभवत् । तस्य पूर्णभ्रातुः तोकुगावा हिदेतादा द्वितीयस्य शोगुणस्य पदम् आसीत् । ततः तादयोशीः मत्सुदइरा इतेदायाः दत्तकपुत्रः अभवत् । सः ओशीप्रदेशस्य द्वितीयप्रभृतयः अभवत् । सेकिगहारस्य युद्धे सः इय नाओमासाः सह आसीत्, अतः सः युद्धे अग्रभागं गृहीतः। युद्धे इशिदायाः एकः शस्त्रवाहकः तं प्रहारयत्, तथापि सः शस्त्रघातेन जीवितम् अभवत् । सः १६०७ तमे वर्षे मृत्युपर्यन्तं कियोसु-प्रदेशं प्राप्तवान् । सः काकेगावायाः शिन्नो-जि-नगरम् आश्रितः। |
53463679 | मम ९० वर्षीय रूममेटः कानाडियन्-भाषायाः हास्य-वेब-श्रृङ्खला अस्ति । अस्य प्रिमियरः २०१६ तमे वर्षे कानाडियन् ब्रॉडकास्टिंग कर्पोरेसनस्य पञ्च्लाइन हास्य-वेब-प्लटफर्म-पटलम् आसीत् । इथन कोल् द्वारा निर्मितम्, अस्य शृङ्खले कोल् स्वस्य काल्पनिकरूपेण, अल्प-कार्ययुक्तः युवा, यः स्वस्य नवदशवर्षीयस्य वृद्ध-दादाजोः (पॉल सोल्स्) सह निवासं करोति । |
53483074 | रेडी१० इति संचारसंस्था इस्लिङ्गटन-नगरस्य उत्तरदिशि स्थितम् अस्ति । रेडी१० नाम संस्थायाः २०१६ तमे वर्षे डेविड फ्रेजरः स्थापनां कृतवान् । अस्य संस्थापक-ग्राहकानां मध्ये निःशुल्क-पत्र-कोड-लोटरी च (Free Postcode Lottery) वौचर्बॉक्स.को.यूके च आसन् । |
53505015 | २०१७ एनसीएए डिभिजन ३ पुरुषस् बास्केटबल प्रतियोगिता |
53524061 | कालो रत्नः कालोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसोऽङ्गिरसो । |
53527034 | क्रीडाकारः शॉट कर्तुम् बलम् पश्चाद् आनीय क्रीडति । यदि क्रीडाकरः अधिकं समयं पश्चाद् आगच्छति तर्हि क्रीडाकरस्य शॉटः अधिकं शक्तिशालीं भवति । क्रीडायाः स्तरः चत्वारः क्रीडाक्षेत्रेषु भवति। |
53527701 | प्रतिरोधक! फ्रान्सस्य केन्द्रपक्षीयः राजनीतिकपक्षः अस्ति । अस्य स्थापना २०१६ तमस्य वर्षस्य मार्चमासस्य १७ दिनाङ्के लौरडियुस-इचेर-नगरस्य पूर्व-महापौरः जीन लस्सल-द्वारा कृतम् आसीत् । २०१७ तमे वर्षे फ्रान्सस्य राष्ट्रपतिनिर्वाचनं यावत् यां लेस्स्ले पक्षस्य सदस्यः आसीत् । २०१७ तमे वर्षे फ्रान्सस्य संसदीयनिर्वाचनं पूर्वनिर्धारितं ५० मध्ये २१ मतपत्रिकाः प्राप्तवन्तः । लस्सलः अपवादः आसीत्। २०१७ तमे वर्षे राष्ट्रपतिपदाद् लस्सलस्य उम्मेदवारीं प्राप्तुं सः अपयशम् अकरोत् । |
53538051 | २०१६ तमे वर्षे डोनाल्ड् ट्रम्पः निर्वाचितः। |
53542710 | अल्ट् नश्नल् पार्क् सर्व्हिसः एकः अभियन्ताः सङ्घः अस्ति, यस्मिन् मुख्यतः यू.एस. नश्नल् पार्क् सर्व्हिसस् य कर्मचारीः, अपि च पर्यावरणरक्षणसंस्थायाः (ई.पी.ए.), यू.एस. कृषिविभागस्य (यू.एस.डी.ए.) च कर्मचारीः सन्ति । राष्ट्रपति डोनाल्ड ट्रम्पेन प्रेस प्रतिषेधः कृतः, येन सामाजिक-माध्यमाणां लेखाः यथा ट्विटर, ईपीए, अमेरिकी गृह विभाग इत्यादीनां सरकारी संस्थाणां उपयोगः सीमितः। सामाजिकमाध्यमेन प्रायः पर्यावरणसम्बद्धः सामग्रीः प्रकाशितं भवति, यानि प्रायः जलवायुपरिवर्तनस्य विषये केन्द्रितानि भवन्ति । |
53552710 | ताजे भारतस्य महाराष्ट्रराज्यस्य पुणेमण्डलस्य मावल तालुक्याम् एकं ग्रामः अस्ति । अस्य ग्रामस्य प्रशासनं सरपंचः करोति । सरपंचः भारतस्य संविधानानुसारं निर्वाचितः जनप्रतिनिधिः भवति । |
53576033 | कलस्य गतः पूर्णम् एम्बर् & विश्वकलाकारः |
53581507 | ना ह्योन् दक्षिणकोरीयायाः पटकथालेखिका च चलचित्रनिर्देशकः च अस्ति । नः कोरीयन-चित्र-उद्योगस्य अनुभवी-चित्रलेखकः आसीत् । सः "द प्रिजन" (२०१७) इति अपराध-थ्रिलर-चित्रपटस्य माध्यमात् निर्देशकत्वेन पदार्पणम् अकरोत् । अङ्गस्य चलचित्रस्य वितरणस्य अधिकारः ६२ देशेषु विक्रितः। |
53581687 | संयुक्तराज्यस्य राष्ट्रपतिः डोनाल्ड् ट्रम्प् तस्य प्रशासनस्य नीतिनां विरुद्धं LGBT समुदायस्य आयोजनेन अनेकानि विरोधप्रदर्शनानि कृतानि। |
53611961 | २०१७-१८ तमे वर्षे एनसीएए डिभिजन-१ पुरुषानां बास्केटबल सिजनस्य दौरानं २०१७-१८ तमे वर्षे जेवियर मस्केटरस् पुरुषानां बास्केटबल दलः जेवियर विश्वविद्यालयस्य प्रतिनिधित्वं करिष्यति । नवमवर्षे क्रीस् मैक्-ना नेतृत्वे ते सिन्सिनाटी-नगरे सिन्टास् सेन्टर-महाविद्यालयस्य गृहे क्रीडन्ति । |
53628186 | २०१७-१८ ई.सं.सं.यु.एल.ए. ब्रुइन्स पुरुषस् बास्केटबल दलः २०१७-१८ ई.सं.सं.यु.एल.ए. डिभिजन-१ पुरुषस् बास्केटबल ऋतौ कैलिफोर्निया विश्वविद्यालयस्य प्रतिनिधित्वं करोति । ब्रुन्स्-दलस्य नेतृत्वं पञ्चमवर्षेषु प्रशिक्षकः स्टिभ् अल्फोर्डः करोति । ते पाक-१२ सम्मेलनाम् सदस्यत्वेन पाउली पावेलियन्-महाविद्यालये गृहे क्रीडाम् कुर्वन्ति । |
53635358 | "अस्मिन् सम्पादनस्य सामग्रीः विद्यमानः जर्मनविकिपीडियाः लेखः; attribution हेतु तस्य इतिहासं पश्यन्तु इत्यस्मात् अनुवादितः अस्ति" |
53645683 | अस्मिन् बान्धे मनोविकारयुक्तः ध्वनिः अस्ति, तथा च सामाजिकपरिवेशं मानवव्यवहारं च विषयेषु अङ्ग्रेजीभाषया गीतं गायन्ति । |
53672672 | इम् कुन्-ताकस्य आगामी वृत्तचित्रः जङ्ग सुङ्ग-इलस्य तृतीयः वृत्तचित्रः अस्ति । इम्-स्य १०२-तमस्य चलचित्रस्य "रिविभ्रे" (२०१४) चित्रीकरणं बहुधा कृतम् आसीत् । वर्तमाने सः २०१७-मध्याये प्रकाशनार्थं पोस्ट-प्रोडक्शन् चरणं गतः अस्ति । |
53694799 | रेजिन् माहो (जन्मः १९६७) बेल्जियम् देशस्य फोटोग्राफरः अस्ति । |
53710455 | दक्षिण-अटलांटिक-सम्मेलनस्य पुरुषानां बास्केटबल-स्पर्धा |
53718185 | साउल त्सिपोरी एकः अमेरिकी सूक्ष्मजीवविज्ञानी, वर्तमानतः अग्नेस वरीस विश्वविद्यालयस्य अध्यक्षः तथा टफ्ट्स विश्वविद्यालयस्य प्रतिष्ठितः प्राध्यापकः च अस्ति । सः र्वायल कलेज अफ भेटेरिनरी सर्जनस् य सदस्यः अस्ति । |
53731712 | Ugly Miss Young-Ae 15 () दक्षिणकोरीयायाः किम ह्युन्-सूक-प्रमुखस्य शृङ्खलायाः १५तमः सीजनः । अस्मिन् ऋतौ दक्षिणकोरीयायाः tvN-ना 31 अक्टोबर् 2016 तमे वर्षे प्रत्येकं सोमवारं, मङ्गलबारं च रात्रौ 23:00 (KST) समयः प्रक्षेपितम्। |
53742216 | हान्ना बेकरः अमेरिकी लेखकः जे आशर्-नाम्नि निर्मितस्य काल्पनिक-चरित्रस्य पात्रः अस्ति । २००७ तमे वर्षे तस्य रहस्यकाण्डे "त्रयोदश कारणानि" तथा नेटफ्लिक्सस्य पुस्तकस्य "१३ कारणानि" इत्यस्य रूपांतरणस्य विषयः आसीत् । हन्नायाः नाम काल्पनिक-लिबर्टी-महाविद्यालयस्य द्वितीयवर्षेषु छात्राः इति, तस्याः संघर्षस्य लक्षणं अस्ति यत् सः असमञ्जसाम् विद्यालयस्य वातावरणस्य जीवनं समायोजयितुं संघर्षयति । सा टेलिभिजन धारावाहिकस्य कैथरीन लङ्फोर्डः अभिनितवती । लङ्फोर्डः शोः द्वितीये सत्रे सम्मिलितः अस्ति, यत् २०१८ तमे वर्षे प्रसारितं भविष्यति । |
53750632 | अलेक्जन्डर जेमीः फेडरल ब्यूरो अफ इन्वेस्टिगेसनस् य एजन् टी आसीत् , अन्ततः सः शिकागो विभागस् य प्रमुखः अभवत् । १९२८ तमे वर्षे सः न्याय विभागं प्रतिबन्धकस्य कार्यालयस्य मुख्यः अन्वेषकः अभवत् । अलेक्जन्डरः एलिट नेस्-नाम् विख्यातः सहोदरः आसीत्, यः अल-कापोने-नाम् अपहरणार्थं प्रख्यातानां विधि-प्रवर्तकानां दलस्य सदस्यः आसीत् । |
53754810 | २०१४ तमे वर्षे पासाडेना-नगरे स्थिते जेट् प्रोपल्शन प्रयोगशालायाः स्कॉट हेन्स्लीः "पृथ्वी-ग्रह-स्थानेषु रडार-दूरदर्शनस्य योगदानार्थं तथा अन्तर्-मेट्रिक-सन्तृप्त-प्रकोप-रडारस्य उन्नयनार्थं" विद्युत्-इलेक्ट्रिक-इञ्जिनियर्स् संस्थानस्य (इइइइइइ) सदस्यः नामनिर्दिष्टः। |
53763601 | ओस्कर शार्पः ब्रिटिस् चलचित्रनिर्माता अस्ति । सः लघुचित्रपटानां द कार्मान लाइन, साइन लैंग्वेज, सनस्प्रिङ्ग, आगामी स्टुडियो चित्रस्य वूल्ली च कृते प्रसिद्धः अस्ति । |
53772843 | सैमुएल डी. मार्गोलिसः (१ नवम्बर १९२३, बोस्टन् - २० मार्च १९९६, डियरफिल्ड-बिच्, फ्लोरिडा) एकः अमेरिकी जज्-रैडिस्टः आसीत् । |
53785612 | क्रिस्टोफर डी. लिमा एकः अमेरिकी जीवविज्ञानी, वर्तमानतः मेमोरियल स्लोन केटरिङ्ग कर्करोगालयस्य च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् |
53800385 | सर हेनरी ग्रैटन बुशेः (१ जनवरी १८८६ - २३ अगस्त १९६१) ब्रिटिस् औपनिवेशिक-राज्यपालः वकिलः च आसीत् । |
53827042 | स्वीट् एडिलीनः १९३४ तमे वर्षे निर्मितस्य सङ्गीतस्य रूपांतरं भवति । इरेन डन् ने डोनाल्ड वुड्स् च अभिनीतम् आसीत्, अस्य निर्देशनं मर्विन् लेरोय-ः कृतवान् । |
53842948 | ली (जूलै ३१, १९६५ अप्रैल २०, २०१७) आर्कान्सायाः एकः अफ्रिकी-अमेरिकी पुरुषः आसीत्, सः १९९३ तमे वर्षे स्वस्य समीपे डेब्रा रीस् इति अपत्यस्य हत्यारेण निष्पादितः । १९९५ तमे वर्षे सः दोषी अभवत् , १९९७ तमे वर्षे आर्कान्सायाः सर्वोच्चन्यायालयः तस्य दोषसिद्धिः पुष्टिम् अकरोत् , तथापि तस्य परीक्षणस्य न्यायस्य च पश्चात् दोषसिद्धिः प्रतिपादितेः विषये अनेकानि प्रश्नानि उद्भवन् । न्यायाधीशस्य हितस्य विरोधाभासस्य, वकिलकस्य मद्यपानस्य, अप्राभावी रक्षा वकिलकस्य च विषयेषु विवादः अभवत् । |
53851284 | अलेक्जेन्डर तिमोथी मार्शलः (जन्मः २८ जूनम् १९८९) अमेरिकी-संगीतकारः च अस्ति । सः पूर्वं पियानोवादकः/गीतवादकः च आसीत् । |
53853690 | त्रैलोक्यस्य महान् राजनैतिकः क्रान्तिः |
53869275 | मिच्स्स्स्लाव वास्कोव्स्की (१३ अगस्त् १९२९ - १४ नवम्बर् २००१) पोल्याण्ड् देशस्य अभिनेता च चलचित्रनिर्देशकः आसीत् । १९५५ तः १९७८ पर्यन्तं सः २०-अधिकानि चलचित्रानि च प्रसारितवान् । |
53880798 | सिन्थिया वल्बर्गरः अमेरिकी-संरचना-जीवविज्ञानी, वर्तमानतः जोन्स हॉपकिन्स-विश्वविद्यालये चिकित्सा-विद्यालये कार्यरतः अस्ति । सः अमेरिकन एसोसिएशन फॉर द एडवांसमेन्ट अफ साइन्स-स्य निर्वाचितः सदस्यः अपि अस्ति । २०१३ तमे वर्षे प्रोटीन् सोसायटीयाः डोरोथी क्रौफुट् होड्गकिन पुरस्कारः तस्य कृते प्राप्तः । |
53886995 | इकाटेरिना लेविना (इब्रूः יקטרינה לבינה; जन्मः १९९७ फेब्रवरी १) इजरायली महिला रयिमिक जिम्नास्टः । |
53891514 | रिचर्ड के. हेबार्डः टेनिस-प्लटफर्म टेनिस-खेलाडकः आसीत् । |
53892293 | ब्रायन फीः पिक्सरस्य कृते कार्यकर्तृकः, अमेरिकन स्टोरीबोर्ड आर्टिस्टः, एनिमेटरः, प्रोप डिझाइनरः च अस्ति । सः २०१७ तमे वर्षे "कार्स ३" इति चलचित्रस्य निर्देशनं कृतवान् । |
53897395 | ५०/५० इति २०१६ तमे वर्षे निर्मितस्य वृत्तचित्रस्य विषयः "महिलायाः शक्तिः च १०,००० वर्षेभ्यः प्राचलत्" इति आसीत् । #TEDWomen च TEDx च इति कार्यक्रमेण अस्य चलचित्रस्य प्रिमियरः अभवत् । |
53898898 | What Now इति अमेरिकी इंडी पॉप द्वयोः सिल्वान एस्सोः गायिका अमेलिया मीथः निर्मातृ निक सान्बर्नः च द्वितीयः स्टुडियो एल्बमः, यं लोमा विस्टा रेकर्डिन्गस् द्वारा अप्रिल २०१७ तमे दिनाङ्के प्रकाशिताः । अस्य एल्बम् त्रयाणां एकलानाम् उत्पत्तिः - "रेडियो", अगस्ट् ३१, २०१६ तमे वर्षे प्रकाशिता; "किक जम्प ट्विस्ट", १८ नवम्बरम् २०१६ तमे वर्षे प्रकाशिता; तथा "डाई यंग", २७ फेब्रवरी २०१७ तमे वर्षे प्रकाशिता। |
53909476 | १९५६ तमे वर्षे महाविद्यालयविभागस्य फुटबलस्य सत्रे एनसीएए सदस्यविद्यालयाः द्वौ विभागौ विभज्यः। बृहत् विद्यालयः विश्वविद्यालयविभागस्य भागः आसीत्, यं ततः एनसीएए डिभिजन-१ इति नाम्ना जानामि, तथा लघु विद्यालयः महाविद्यालयविभागः अभवत्, यं ततः एनसीएए डिभिजन-२, एनसीएए डिभिजन-३ इति विभज्यम्। |
53928339 | जार्ज ट्र्यन् हार्डिङ्ग द्वितीय (जून १२, १८४३ - नोभेम्बर १९, १९२८) इति ख्यातः ट्र्यन् हार्डिङ्गः (अनेकधा टायरोन् इति अपभ्रमः भवति) अमेरिकादेशस्य वैद्यः व्यवसायी च आसीत् । सः संयुक्तराज्यस्य २९तमः राष्ट्रपतिः वारेन् जी. हार्डिङ्गस्य पिता इति प्रसिद्धः आसीत् । सः प्रथमः राष्ट्रपतिः आसीत्, यः पुत्रं जीवितं बहिरभवत्, सः द्वितीयः राष्ट्रपतिः अपि आसीत् (नथानिएल् फिलमोर्-मण्डलस्य पश्चात्) यः पुत्रस्य राष्ट्रपतिपदम् पूर्णम् अकरोत् । चार्ल्स् एल. मीः वारेन् जी. हार्डिङ्गस्य जीवनीयां त्रयोन् हार्डिङ्गं वर्णयति यत् सः "लघुः, निष्क्रियः, अस्थिरः, अव्यावहारिकः, आलस्यः, स्वप्नं पश्यति, मांसाहाराः अपहृतं च्छिन्नः आसीत्, यः सर्वदा मुख्यं अवसरं विलोकयन् आसीत्।" |
53948972 | लियोनिद अलेक्जान्द्राविच क्विनिहिड्जे (Russian; जन्मः २१ दिसम्बरम् १९३७) रशियायाः एकः पटकथालेखकः तथा चलचित्रनिर्देशकः अस्ति । तस् य पिता अलेक् सान्द्र् फेनसिम् मेर अपि चलचित्रनिर्देशक आसीत् । |
53949342 | सत्यस्य कृते मार्चः राष्ट्रव्यापी विरोधः आसीत्, यत् शनिवारं, जून ३, २०१७ दिनाङ्के, रशियायाः राष्ट्रपति डोनाल्ड ट्रम्पस्य अभियानस्य प्रशासनस्य च सम्भावितसम्बन्धानां निष्पक्षं निष्पक्षं अन्वेषणं कर्तुम् आह्वानम् कृतम् । वाशिङ्गटन-महानगरं, १०० अतिरिक्ताः नगराणि च प्रदर्शनार्थं नियोजितानि आसन् । १५० अमेरिकीनगरेषु सार्वजनिकरूपेण प्रदर्शनार्थं आह्वानम् कृतम् । कार्यक्रमस्य वक्ताः ज्वेयर मुनोज् , जिल् वाइन-बान्क्स् , अन्यः अभिनेता, संगीतकारः च आसन् । |
53967814 | स्टास्चा रोमरः (जन्मः १९६६ जून् २९, जर्मनी-नगरं ट्रायर्) जर्मनी-देशस्य दार्शनिकः । तस्य मुख्यानि शोधविषयानि मेटाफिजिक्स, मानवविज्ञान, प्रकृतिदर्शनं तथा विधिदर्शनं च सन्ति । सः हेगल्-आल्फ्रेड् नार्थ वाइटहेड्-आदिमात्राविज्ञानस्य विशेषज्ञः अस्ति, २००८ तमे वर्षे सः अमेरिकायाः कैलिफोर्निया-राज्यस्य क्लेर्मोन्ट्-नगरस्य वाइटहेड्-आदिमात्राविज्ञानस्य शोधप्रकल्पस्य स्थाई सदस्यः अभवत् । २०१५ तः अद्यपर्यन्तं सः कोलम्बियायाः मेदेलिन-नगरस्य युनिवर्सिडेड-दे-मेदेलिन-विद्यालये विधिविभागस्य पूर्णकालिकः दर्शनशास्त्राचार्यः अस्ति । रोमरस्य एकं पुत्री पुत्रश्च अस्ति। तस्य जीवनसाथी दार्शनिकः एना मारिया राबे आसीत् । |
53974569 | मैक्स फर्ग्युसन श्नाइडर् (८ सितम्बर १९१२ - २५ मार्च १९५९) संयुक्त राज्य अमेरिका-सेनायाः रेंजर्स-सेनायाः कर्नलः आसीत् । द्वितीयविश्वयुद्धे सः नर्मन्डीयुद्धे पञ्चम रेन्जर बटालियन्स् (Ranger Battalion) -स् य नेतृत्वम् अकरोत् । |
53983419 | इस्लामी-अरबीय-प्रसिद्धेषु जन्नः (अरबीः جَنّ / جُنّ , "जन्न") आदिम-प्रकारः अथवा परिवर्तितः जिन् नः, यथा मनुष्याणां सम्बन्धः वानराणां वा कदाचित् परिवर्तितपुरुषानां च। एते अतिप्रकृतिजातीयानां सर्वतः निरुपद्रवी वर्गाः इति मन्यते। |
53983859 | एतस्य च्यानले प्राचीनानां क्रीडाप्रदर्शनानां पुनरुत्पादनानि अपि प्रसारिताः सन्ति । आरटीएलप्लस् इत्यनेन नूतनानि प्रकरणानि निर्मिताः सन् २०१६-अस्मिन् शरद ऋतुतः प्रसारिताः सन्ति । अस्य कार्यक्रमस्य अन्तर्गतं फारेन्टेन-ड्युएल, जेपरडी, ग्लुकस्राड, रक जुक इत्यादीनि च सन्ति । |
53986606 | आर्थर् नोयसः (१८६२ - ९ जनवरी १९२९) १९०२ तः १९२९ पर्यन्तं दक्षिण आस्ट्रेलियादेशस्य नर्वुड-नगरस्य सेन्ट इग्नाटियस् काथोलिक-मण्डलस्य आर्गन्निस्टः आसीत् । तस्य दीर्घकालस्य सेवायाः विशिष्टतया यदि विशिष्टतया न चेत्, तर्हि चर्चस्य स्मारकविन्डोः द्वारा एव तस्य सेवायाः प्रशंसा कृतम् । |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.